पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्धाते- भुक्तक्षेत्रमभुक्षं तत् तथाऽन्यत्र नारद ॥ १५१ ॥ तिथिनचत्रयोग | देविस्वमध्यं प्रवोधकम् । शुभाशुभं कृतं तस्मान्नैव चेत् तदृट्टथा फलम् ॥ १५२ ॥ संक्रानते: प्रागभुतर्च सार्धा. पोडश नाडिकाः । भुक्तक्षेत्रे च तावत्य, पञ्चादिति हि नाडिकाः ॥ १५३ ॥ यत्र विंशत् संक्रमस्य सर्वकालेषु नारद | यायाः संनिहिता नाडयस्ता स्ताः पुण्यतमा मता.॥१५४॥ भुक्तर्चे वाऽप्यभुक्त स्रानदानादि कारयेत् । पर्याप्तमुभयं राजावेष चेत् तत् तथोच्यते ॥ ॥ १५५ ॥ भवनान्तं विम्वमध्यं राज्यर्षात् प्रागुदेति चेत् । खानदानादिमध्याह्वात् कुर्यादूर्ध्वं गते दिने ॥ १५६ ॥ रामदुपरि क्षेत्रे याति चेदन्यथाऽर्यमा । अह्नयागामिनि मध्याह्नात् पूर्वं स्नानादि कर्म यत्॥१५७॥ यद्यर्धरात्र एवं स्यात् संपूर्णे रविसंक्रमे । तदा दिनदयं पुण्यं स्नानदानादिकर्मसु ॥ १५८ १ भुक्तक्षेत्रमभुक्तचं चोभयं च दिवाऽस्ति वा । याम्यायनं विष्णुपदं चाभुक्तर्हेऽतिपुण्यदम् ॥ १५८ ॥ पडगोतिमुखं चोदगयनं भुक्तवेश्मनि । विपुवत्युभयं तुल्यं सर्वमेतत् पुनान्यतः ॥ १६ ॥ चलसंक्रान्तितन्माचः संक्रमोपरि संक्रम ( १ ) | (१) 'चखसस्कृततिग्मांशो सहमो ससक्रम ११० २१० ।