पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः । उपक्रमेण पश्यन्तं सौख्यमुत्सर्जनात् परम् । राज्य: शुक्लपक्षेषु कृष्णपक्षेषु कृत्स्नगः ॥ १४१ ॥ अनध्याग्रस्तथाऽन्ये ये ते च टडप्रचोदिताः | तथा सेयं मुहत्तौव्या याऽनध्यायस्य साऽपि च ॥१४२॥ यहाध्यायन इत्युक्ताः स्वाध्यायाः सकला अपि । अधिकर्त्तव्य मेवात्वैिक प्रयोजनात् ॥ १४३ ॥ शुवेस्तयतिरेकेण वह्नित्वाभावसम्भवात् । पचादिमध्यान्त्योपान्त्या अज्ञानामङ्गिनामपि ॥ १४४ ॥ अनध्याय: प्रदीप संध्या स्त्रिर्मध्यमा निशा | त्रयोदशी चतुर्थी च सप्तमी कलवाऽपि च ॥ १४५ ॥ रात्रि पगति मौनी स्यात् गदोपी यदि तत्र सः | रात्रेर्दिनचतुर्थो वा प्रहरः कथ्यते दुधै ॥ १४६ ॥ तावानेव प्रदोषच पूर्वेस्लिंगांशकैर्मुने । आद्यापिंगांनाडक्श्च चतुर्थी तूत्तरे सुने ॥ १४७ ॥ मदोष. पूर्वराज्यर्धं विरामघटिकाऽपि वा । मध्यन्दिने पर्वसन्धिरित्यादिपु न चिन्तयेत् ॥ १४८ ॥ दिनचपायुक्तदोपं लोकानां त्रिगुणाऽष्टसु } अर्क मानकलास्तस्य भुक्तिश्चेत् पष्टिनाडिकाः ॥ १४८ ॥ संक्रान्तिकालस्तदिग्वं यावत् क्षेत्रइयेऽपि स. 1 विश्वमध्यं ग्रहस्यास्ति यत्र तत्र स्थितस्य स ॥ १५० ॥ तस्मिन् परापरक्षेत्रे हे द्वे तु यथोचिते ।