पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रह्मसिद्धान्ते- विशिष्ट: यावणो मासः स्वाध्यायनामुपक्रमे ॥ १३० ॥ तदर्थोपात्तदन्तु कुर्यात् कर्माणि वत्वरम् | अयने विषुवे चैव शयने बोधने हरेः ॥ १३१ ॥ अनध्यायं प्रकुर्वीत मन्त्रादिपु युगादिपु । & कार्त्तिके नवमी शक्ला तृतीया माधवे तथा ॥ १३२ ॥ माघे मन्यादयः कृष्णे नभस्ये च युगादयः । आयुकशुक्लनवमी कार्त्तिके द्वादशी तथा ॥ १३३ ॥ चैत्रे तृतीया ज्येष्ठस्य पूर्णिमा द्वादशी शुचौ | चतख फाल्गुने हादस्यूर्जे कृप्णाऽष्टमी मुने ॥ १३४ ॥ मन्वन्तरादयस्तेषु तेषामेवोद्भः क्रमात् । नभः फालानयोः परणामेका चैकादशी सिता ॥ १३५ ॥ वैशाखज्येष्ठपौषाणां पूर्णिमा फाल्गुनोर्जयोः । माघामलद्वादशी च नभस्यामलचन्द्रिका ॥ १३६ ॥ शुचिस्लिंगोऽष्टमी कृष्णा द्वितीया च युगेऽमला । मन्वन्तरान्तस्तेषामेष्वनध्यायेषु निर्गमः ॥ १३७ ॥ यथाऽऽजप्तजनो मन्त्री राजानं प्रतिगच्छति । तथा गन्वादयः सर्वे ब्रह्माणमुपतस्थिरे ॥ १३८॥ तिखोऽष्टका अनध्यायाः सप्तम्याद्या मुनीश्वर । पर्वगादिपु मासेषु विपुवायनसंयुताः ॥ १३८ ॥ प्रशस्ता इति पञ्चाशत् तिथयः पार्वणे मुने । उपक्रमाच त्रिदिनं मचाः पञ्चदशापि च ॥ १४० ॥ F ? J