पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्याय । ग्राहं त्वरण चाख्यं नभस्पर्धदलेऽन्यथा | मोने धनुषि सिंहार्के न व्रतारम्भ इत्यपि ॥ १२ ॥ माघे मासि न सिंहेज्ये चेति केचिन्न तम्मतम् । अनेऽन्नदानग्रह (?) व्रतं कार्य मनीषिभिः ॥ १२१॥ सूतके मृतके वाऽपि केचिदार्तव एव च । पूर्व पूर्व: शुभः कालः सूर्यग्रहणसूतके || १२२ ॥ सोमग्रहण कालेषु लाध्यः कालः पर परः । नायायामचयादवग्ग्रह चन्द्रसूर्ययीः ॥ १५३ ॥ विशुषमण्डलं दृष्ट्वोर्ध्वं वा प्रहरत्रयात् । रात्रौ स्नानं न कर्त्तव्यं दानहोमवलिक्रियाः ॥ १२४ ॥ प्रतिष्ठाजातको चाहयज्ञग्रहणवर्जितम् । मध्यन्दिने पर्व सन्धिस्तत एवमथापि वा ॥ १२५ ॥ याग. खदिवसे कार्य : परतश्चेत् परेऽहनि । सन्धित् सहादूर्ध्वं प्राक्पर्यावर्तनाद्रवेः ॥ १२६ ॥ सा पौर्णमासी विज्ञेया यज्ञकालविधौ विधिः । यागात् पूर्वदिने कुर्यादन्वाधानं द्विजोत्तम ॥ १५७ ॥ अन्वाधानं तु सङ्कल्प प्राणायामपुर, सरम् । अन्वाधानं पाकहोमं नित्योमादनन्तरम् ॥ १२८ | कुर्यान्नैमित्तिक कर्मानन्तरं नित्यकर्मणः । पर्वण्यौदायिके कुर्युः थावण तैत्तिरीयकाः ॥ १२८ ॥ वहृचः श्रवणे कुर्युः सस्यसंपत्तिदर्शने । ५३