पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ ब्रह्मसिद्धान्ते - पूर्व मध्यापर ह्येषु देवमर्चमितॄन् यजेत् ॥ १०८ ॥ द्विगुणात्माधिकच्छाये चतुर्थे प्रहरे नरः । यः याडं कुरुते याति नरकं स तदा चिरम् ॥ ११० ॥ थतोऽपराह्णव्यापिन्यां पूर्वस्यां तु तिथिचये | कुर्वीत पार्वणश्राद्धं सर्वतिथ्यां व्रते रत ॥ १११ ॥ दिनइयेऽपि सा नो चेदपरा मुनीश्वर । साऽन्याऽमि परवित्र कुरुते स्वस्तिकं ततः ॥ ११२ ॥ शक्राद्यं शक्रारं च त्यनेच्छाहे स्वजन्मभम् । दैविके तु पूर्वाह्न ग्रहणे निशि ॥ ११३ ॥ पूर्वाह्णे लग्नकाले च वृद्धिा विधीयते । निशाऽपि पुत्रोत्पघ्यादिनिमित्तं चाइमिष्यते ॥ ११४ ॥ विना प्रातरादिनार्थादेकोद्दिष्टं विधीयते । आर्मेन वा हिरण्येन प्याईं माध्याह्निकं विदुः ॥ ११५ ॥ चतुर्दश्येव वर्ज्या स्यात् काम्ये नित्ये च पैत्रिके । एतयोस्तिथिवारमन्यत् सर्वं च पूज्यते ॥ ११६ ॥ प्रत्यं प्रतिमासं वा ताहश्राइकर्मसु । सायन्यन्युत्तराभावे पूर्व विहाऽऽपराह्निको ॥ ११७ ॥ सायन्तनीयाभावे स्यात् परविदैव शस्यते । नित्यनैमित्तिकथा, दर्शथाद्धादि चेतरत् ॥ ११८॥ अघिमासे न कर्त्तव्यं सेवाद्यं देवतादिषु ।। नभस्यकन्यकोर्ध्वार्धभागयोगेऽवधार्यते || ११६ ॥ , A 1 t