पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्वान्ते - - एकादश्यां तु कृष्णायां शुक्रार्कदिवसे गृही ॥ ८८ ॥ न पारा नोपवासं कुर्यात् पाते च मन्मतम् | एकादशीवृतस्यैवं लचयित्वा यथोचितम् ॥ ८ ॥ नामभिस्त्रिभिरुतश्च कथान्ते सफलं वृती | उक्तदोपेषु चानुक्तवेधेषु व्रतमाचरेत् ॥ १० ॥ व्रतं तत्पारणं तत्माक्तिथिसंख्यानि हन्ति च । तेषु नक्कं हविष्यान्नमन्त्रोदनफले तिलम् ॥ ६१ ॥ चोरान्नाद्यं पञ्चगव्यं प्राणायामत्रयं क्रमात् । एवं यदैव वा गच्छेदत्तरोत्तरमुत्तमम् ॥ १२ ॥ व्रतभोहि नैवं चेदव्रतं नैक उपस्थिते । अन्यं कुत दानचांहोमैरन्यं च वर्त्तयेत् ॥ १३ ॥ वानप्रस्थो ब्रह्मचारी मुमुक्षुर्यतिरित्यपि । वार्च्यः सर्वाथमस्योऽपि वा कुर्वन् नित्यवतं मुने ॥ ६४ ॥ न तस्य सन्त्यक्तदोषो यत्तव्यं च नोचितम् | परविदाऽपि सा कार्या नारदैकादशी तिथिः ॥ १५ ॥ पूर्व विधाऽपि सा ग्राह्या परतो द्वादशी न चेत् । शुद्धाऽधिका विहसमा चोत्तराऽनधिका यदि ॥ १६ ॥ पूर्वा पुण्या गृहस्थानां यतनामुत्तः स्मृता । वृदाधिकोत्तरा होना व्यवस्थेयं यदीप्यते ॥ ६७ ॥ उत्तराऽनुक्करूपा सा सर्वेपासुत्तरैव चेत् । शुद्ध होना शहसमा विडहोना च नारद ॥ ८ ॥ 1