पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽप्यायः | व्याधितो वाऽपि तावन्ति व्रजेत् पापानि नारद । प्राशयेनवनीतं वा नैकादश्यां शिनपि ॥ १८ ॥ योगितोऽपि महात्मानो नाथन्त्यस्या व्रते रताः । एकादश्युपवा सेन मियते यदि मानवः ॥ ७८ ॥ क्षुधात: गिवसालोक्यं गच्छे निष्कल्मषं सुने । विस्मृत्यैकादश मोहाद्द्वादशीमरतः स्थिता ॥ ८० ॥ उपोष्या द्वादशी तत्र यदिच्छेत् परमं पदम् । शोके वा यदि वा मोहे वर्षे वा समुपस्थिते ॥ ८१ ॥ सूतके मृतके वाऽपि न त्याज्य द्वादशीव्रतम् । मृतकान्ते हरिं विप्रान् पूजयेङ्गोजयेत् स्वयम् ॥ ८२ || विधिनोपव से हिष्णु विपाश्चान्याच मूजयेत् | काम्यव्रतेषु सर्वेषु सर्वचैवं विधिस्त्वयम् ॥ ८३ ॥ 11 तथाऽपि गणयेत् काम्ये न तथालतमेव तु | असामर्थ्यशरीर काम्यत्रतमुपस्थितम् ॥ ८४ ॥ पुत्रेण धर्ममलबा वा कारयेन्मुनिवल्लभ | पत्नीव्रतं पतिः कुर्यादसामर्थ्य तयोर्मिधः ॥ ८५ ।। अन्यथा व्रतभङ्गेन त्वौषधैष सुतकै । १९ यः कुर्यात् पुत्रवित्तादिकाम्य मे कादशीव्रतम् ॥ ८ ॥ आव्रतोद्यापनात् तस्य नामानि चौणि नारद । पुत्रवान् धनवान् मुक्तः पर्यायास्तेष्वनेकशः ॥ ८८७ ॥ दिनचयेऽपि संक्रान्तौ ग्रहणे चन्द्रसूर्ययोः ।