पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ ब्रह्मसिद्धान्ते - विनायक चतुर्थी च तथा भाद्रपदेऽमला ॥ ६७ ॥ मध्याह्ने त्वनतिक्रान्ते यद्येवं स्यान्मुनीश्वर | स्खो कुर्का दुपवासे तु तद्दिधे तु तदत्त ॥ ८ ॥ ते घापराव्यामिन्यौ परिशुद्दे सुशोभने । दिने पूर्वार्धगामिन्यौ कलयावसरे इमे ॥ ६८ ॥ तयोः सत्योचापराह्वव्यापिन्योचामि ते न हि । तृतीयादौ पडं तु पूर्वं व्याप्यैव दूपयेत् ॥ ७० ॥ अपराह्नस्थोर्नशक्ल चतुर्थी नागसंज्ञिता | परोपवास एवं चेन्न चेत् पूर्वेव गृह्यते ॥ ७१ ॥ नास्मिन् विचार्ये हानिष्टड्डी चतुर्थ्यन्या तु नेहशी । अत्यल्पमुत्तराविडा ह्युपवासाय चाप्यलम् ॥ ७२ ॥ तदन्ते पारणं तच्चेत् प्रदोषव्यापिनीति च । सर्वमन्यद्रतं कायं नित्यमेकादशीव्रतम् ॥ ७३ ॥ पुण्याङ्कना विना योनिजातिभेदोऽत्र नोच्यते । यदा नारी व्रतं कुर्याज्जीवद्भर्त्तर्युपोप्य चेत् ॥ ७४ ॥ पत्युरायुःवयं कृत्वा स्वयं व नरके व्रजेत् । यत्युस्त्वभोजनात् स्रीणां भोजनत्याग एव हि ॥ ७५ ॥ व्रतं शुयूपण तस्य तदाऽज्ञापालनं चरेत् । कामाकामात् कृतं पापमार्द्र शुप्फेन्वनं क्रमात् ॥ ७ ॥ भस्मसात् कुरुते वह्निरेकादयुद्भवो मुने । यावन्त्यत्राति सिक्यानि मोहाद्दा हरिवासरे ॥ ७७ i ॥ S S