पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ तृतीयोऽध्यायः । 7 पुनर्भजनमग्यङ्गं पटट्विंशव महामुने । उपवास दिनातृ पूर्वं परा हे च विवर्जयेत् ॥ ५७ ॥ 7 असकृज्जलपानं च कुर्यात् पूर्वापराह्णयोः । एकादश्यां निराहारः स्थित्वा चैव परेऽहनि ॥ ५८ ॥ मोच्यामि पुण्डरीकाच शरण्यं में भवाच्युत । अज्ञानतिमिरान्धस्य प्रतेनानेन केगव ॥ ५८ ॥ प्रसीद सुमुखा नाथ ज्ञानदृष्टिप्रदो भव । सङ्कल्प्य पारणं चेति मन्त्राभ्यां क्रमशो सुने ॥ ६ ॥ एकदशी प्रति स्त्रीणां शूद्राणामध्ययं विधिः । प्रयोदशी च दशमी कृष्णाप्रतिपदा मुने ॥ ६१ ॥ रात्रियव्यामिनीं तां खोकुर्यात् सतत मुने । घटिकैकाऽप्यमावस्या स्याञ्चेत् प्रतिपदिष्यते ॥ ६२ ॥ सैव प्रतापत्रासादौ परविधा हि सोत्तमा । तृतीया पूर्णिमा तदत् पूर्व विवा मुनीश्वर || ६३ ॥ इमास्तित पूर्वविद्धा अपि वा तदसंभवे । द्वादशी पूर्वविदैव सर्वदा मुनिसत्तम ॥ ६४ ॥ व्रतादौ पूर्वविदैव भवेत् कृष्ण चतुर्दशी । कृष्णाष्टमी चीयमाणा यद्येतेनान्यथा मुने ॥ ६५ ॥ बतादौ चोयमाणस्तु पर विद्दोऽसितेस्मरः । ग्राधः शक्त वर्धमान इति वा नान्यथैव तु ॥ ६६ ॥ शक्तदृतीया वैशाखे पूर्वविधैव साऽक्षया । -