पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः । ४९ योगा श्रविष्टया युक्ता ग्राह्या व द्वादशीव्रतें ॥ २६ ॥ ज्येष्ठात्रा रेवती च पादा अन्त्या भसन्धयः । तेषां च तत्परक्षीया मन्त्या आद्याश्च पोडश ॥ ५७ ॥ भसन्धयश्च गण्डान्ताः सर्वकर्मसु वर्जिताः । यथैव लग्नगएडान्ते नास्ति जीवे विनिर्गतिः ॥ ३८ ॥ तथैत्र तिथिगण्डान्ते नास्ति दौर्बल्यशालिनी । प्रदेशपव्यापिनी ग्राह्या तिथिर्नकमतेषु च ॥ ३८ ॥ अभावे द्विगुणच्छायाव्यापिन्यां काल ईहगे। दिया नहीं चरेदवग्व्यापिन्यां वा तथा ततः ॥ ४० ॥ उपवासदिने रात्री स्थानक्त हरिवसरें | एकभुक्तेन नक्तेन सथैवायाचितेन च ॥ ४१ ॥ उपवासेन दानेन मञ्चधा देशिको भवेत् । प्रतं चैव दिने चोक्का न ( १ ) याचेत व्रतं ततः ॥ ४२ ॥ मध्याहव्यापिनी तहदे कभुक्तवतं प्रति । } ● उपवास दिनेऽप्येवं पूर्वाव्यापिनी मुने ॥ ४३ ॥ रारा जव्यापिनी ज्येष्ठा व्रते सा तदुपस्थिता । ज्येष्टीमवासे पूर्वविदा सा ग्राह्या चास्तगामिनी ॥४४ ॥ तदैको परविदा सा जीयमाणेन तन्मतम् । योजयुग्मे तिथि: पूर्वा परिविक्षा च पक्षयोः ॥ ४५ ॥ व्रतोपवासादी ग्राह्या वृहिहानी च कारणम् । (२) यात कुता ते २२० 4