पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ ब्रह्मसिद्धान्ते - क्रान्तिगत्यन्तर पटिमनैक्यार्धमितिः फलम् ॥ ५७ ॥ इच्छास्थित्यर्धनाडयः खन्टणं काले च मध्यमे । निर्गमञ्च प्रवेशच पातस्वाध विबुध्यताम् ॥ २८ ॥ मत्यारैकां चान्तरं वा गत्यन्तर मितीरितम् । न चेत् क्रान्त्यन्तरं वादौ त्वन्तरैक्य न मानयेाः ॥२६॥ स्यादेतत् प्रथम तूष्णीं गत्यन्तरं यतः । कथितं तत्क्रान्तिमुक्ती गत्यैक्यं च न संस्थितिः ॥ ३० ॥ एवं चेद्ग्रहयोर्मध्यं मानैक्यार्धं भवेल्लये । स्यात् तदा समलिप्तौ तौ मध्यकालौ यदाऽमि च ॥ ३१॥ क्रानितर्न कारणं यस्मात् तस्मादेतन्न संमतम् । उपाय: क्रान्तिसाम्यायें कश्चित्र निरूप्यते ( १ ) ॥ ३२ ॥ तत्र सानेन दानेन दत्तश्राइनपादिभिः । यत् प्राप्यं सुमह यस्तत्कालज्ञानतोऽपि च ॥ ३३ ॥ विशेषेण सर्वाणि नक्षत्राणि व्रतानि तु । राज्यर्धव्यापिनचत्रे कुर्यादा रुटुपस्थिते ॥ ३४ ॥ सर्वत्र याः संनिहिता नाड्यन्तास्ताः सुपुण्यदाः । विधा विभज्य रात्रिं तां मध्यांगे यन्न तारकम् ॥ ३५ ॥ उपोपितव्यं यद्यत्र येनास्तं याति भास्करः । १४ (१) २ पुस्तकेभिक पाठः । दिग्भेदेऽपति दिनोल्यमेतारत् कल्प्यमेव च | प्रज्वलज्ज्वलनाकारे काळे यावत पतपसी ॥