पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्याय | अर्के: पथिक क्रान्तिस्तद्विदा तद्विधे गती । अपि ग्रहस्येव कल्प्ये प्राग्गतिश्चेति वक्रता ॥ १७ ॥ मन्दाधिकोनशीघ्र स्यात् तद्योगो गतगम्यजः । क्रिोयोरे कणोतु विपर्ययात् ॥ १८ ॥ प्राग् गत्यात्यधिवेऽतीतो भावहीने तु वक्रिणः । गत्यन्तरेण सहवादनुलोमविलोमयोः ॥ १६ ॥ दिनादि वक्रिष्येतस्मिन् भुक्तियोगेन नारद । सात्कलिकौ ग्रहौ तेन छेदद्यमिच्छामितिर्हरः ॥ २० ॥ स्वभुक्तौ फलमिष्ट वा तौ भवेता सुर्मुहुः । क्रान्तेदिनादि गणयन् कान्तिसाम्यं विचारयेत् ॥ २१ ॥ क्रान्तिर्य दाइपनीतेन्दोः स्फुटकान्तिर्गतैप्यना | कल्पोजयुग्मपदना युग्मौनपदनेति हि ॥ २२ ॥ सूर्यक्रान्त्यधिकोनेन्दोः शोध्यक्षेपात् तदा तु सा | पात श्रोजपदोत्या चेहामं त्वन्चपदेवा ॥ २३ ॥ परमकान्तिजीवामी क्रान्तिचर विज्यया फलम् । तश्चापान्तरमधैँ वा शाल्पं मौतगा. फलम् ॥ २४ ॥ तसंस्कृतेभ्यः क्रान्ती ते समे यावत् पुनः पुनः उपक्रमोपसंहारग्रहान्तरकलादिकम् ॥ २५ ॥ तहुक्त्या परमे हीने भावी माता गतोऽधिके । पातच मध्यकालच क्रान्तिसाम्यमथापि वा ॥ २६ ॥ चतुःभतो शताल्पो वा ततोऽनल्पार्धमत्र वा । 21