पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ प्रसिद्वान्ते- पूर्वापरार्धजा विटिर्विष्टिरेव दियानिशोः ॥ ६ ॥ सा त्याच्या त्वन्यथा भद्रा सर्वकर्मसु भद्रदा | पुकाख्या दशमे विध्या अपि चैतच्छुभावहा ॥ ७ ॥ सा कृणाऽत्युन्नता स्थूला हनुगण्डस्थला मुने । उग्रगण्डा दीर्घनासा वह्निनेचा महोदरा ॥ ८ ॥ क्रोडी च भीकराकारा सर्वारिष्टकरी सदा । खाहूलिनी वहिलघमुहिरन्ती विपान्जगत् ॥ ६ ॥ सर्वं व्याप्नोति मातोऽपि तपतक्रियः पुमान् । दिपादपुच्छ एवासौ संज्ञाभेदेन वैष्वृतः ॥ १० ॥ सप्तादशे सप्तविंशे योगे च सह वर्तते । कचिच तस्मात् प्रवलः क्वचित् तस्मात् सुदारुणः ॥ ११ ॥ लांग सस्कृतार्केन्दोस्तद संस्कृतयोस्तु वा । भिन्नै कायनगतयोर्युतौ भार्धेन मण्डले ॥ १२ ॥ क्रान्त्योस्तौल्ये क्रमात् पातो वैष्टतश्च मुदारुणः । वियुवतृकान्तिसाम्याद् द्विर्यदा सुविधास्तदा ॥ १३ । द्वितीयप्रवलः पाती दिर्भवेदिति निश्चयः । क्रान्त्याऽभिधरतोरेव भास्करेन्दोः परस्परम् ॥ १४ ॥ तावदेवास्य पातोऽयं व्यतिपातोऽयमित्युत । अयं प्रसिद्धोऽस्तावदेवास्यापि च संभवः ॥ १५ ॥ परस्परं वा चरतो रर्केन्दो: मत्रलोडवः | प्सात् तदर्घोता विषुबे चल संस्कृत संभवे ॥ १६ ॥