पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2₹ तृतीयोऽध्यायः । खाहोरावचतुर्भागे नाचवं द्युतपादलम् | सौरे नाड्यो भुक्तिसिद्धास्तत्तन्नाडयोऽन्यथोद्भवाः ॥ २५८॥ ग्रहोश्यानतर षटिस्तन्नाचत्रदिनान्तरम् । भवन्ति फलमानेच्छास्ताञ्चाय नाडिकाः स्मृता ॥ २५६॥ नाचत्रनाड्यः कथने सौरास्तात्कालिकागमे । छायालग्नागमे तत्तन्नाड्यो ग्राह्या इति स्थितिः ॥ २६ ॥ अनुक्त रोमशेन्द्र र्केराद्यैस्तत्तत् स्मृतं स्वतः । इत्येवं कथितं पुत्रान्य शृणु समाहितः ॥ २६१ ॥ इति श्रीशाकल्यसहिताया द्वितीयम ब्रह्मसिद्धान्ते द्वितीयोऽध्यायः ॥ २ ॥ तिघयस्त्रिंशहचाणि सप्तविंशतिरेव हि । तावन्तो भगणे योगा: करणानि नमोरसाः ॥ १ ॥ अर्कोनचन्द्र लिप्ताभ्यस्तिथयः करणानि च । ग्रहस्थ भानि सार्केन्दोर्योगाः स्युर्योगभाजिताः ॥ २ ॥ प्रवेश निर्गमौ भोगस्तेषां तावन्मुहुस्तदा । तौ कार्यो वर्त्तमानानां तत्तन्मध्यस्फुट है: ॥ ३ ॥ मासादिकरणं हित्वा किंस्तुमं स्थिरसंज्ञितम् । तिघ्यर्घराशेः सप्तैव ववादि घरसंज्ञितम् ॥ ४ ॥ मासेऽष्टकृत्व एकैकं वर्त्तते करणं परम् । स्थिराणि बोषि मासान्ते शकुनं च चतुष्पदम् ॥ ५ ॥ नागस्तदनु कृष्णायाचतुर्दश्याः परार्धतः ।.