पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्धान्ते -

उत्तरोत्तरतोऽघोऽधो मृगषट्कमुदेति हि ॥ २८ ॥ निःशेषं खोदयस्थानं मचात् सृष्टेन गच्छति । अतो मृगाद्याः पद खखचरखण्ड विष र्जिताः ॥ ५४८ खोदया: कर्कटाद्यास्तु दृश्यन्ते पट् ततोऽन्यथा ! तत्कालक्रान्तिकक्षातो राशीनां क्षितिजात् खकात् ॥ २५० ॥ उदयास्तमयावेव खकार्येणान्यथा यतः । लग्नानयनवेलायां संस्कारोऽवायनस्य च ॥ २५१ ॥ इष्टतः क्रान्तिकक्षातो यदन्यत् तदमोह तत् । मर्चलोकोत्तरावाच्योरक्षमा सप्तविंशतिः ॥ २५२ ॥ नयोर्मुगाद्याः कांद्या युगपत् पष्टिदर्शनात् । अतो देवासुरांशे तु व्यस्तलग्नाहिनं चपा ॥ २५३ ॥ अमृत्युलोके गण्येन्नैतदेवं महामुने । यद्राशिस्थो यत्र दृष्टस्ते मासास्तव दृश्यकाः ॥ २५४ ॥ बद्राशेस्तदशः प्राणास्तस्य भुक्तेः कलीकृतेः । अधिकत्वं त्वहोरावं ताराहीरावतो भवेत् ॥ २५५ ॥ नावचनाडवस्ता नाडयस्तासु खर्ण चरं यदि । "कुर्वीत धरनाडीच प्रोक्तं तन्मानजं फलम् ॥ २६ ॥ इच्छा तत्तदहोरावं नाचवं मानमित्यथ । पटिय तत्र नाघचं संस्कुर्यात् तादृशे मुने ॥ ५५७ ॥