पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः । फलं चापांनुरूपं तत् तत्कचामु प्रकल्प्यताम् । अहोरात्रार्धकर्ण: स्यात् तस्य तस्य मितिर्भवेत् ॥ २३८॥ इच्छायामन्यकचायां त्रिज्या त्रिज्याधिका न तत् । इच्छ्राकचाचापखण्डा मेषालोदयासवः ॥ २३६ ॥ खागाष्टयोऽर्थगोऽप्रवैकाः शरयङ्क डिमांश्वः | कर्कटान्ते विलोमेन तुलायाः पडिमे महत् ॥ २४ ॥ अनल्पा राशयोऽन्योन्यं तल्लग्नादोहा अमि | मध्यप्रान्त महावायुखण्डवायुवशागतिः ॥ २४१ ॥ शीघ्रमन्दाययान् खेटान् दर्शयेत् समसञ्चरान् । मध्यामध्यम हाखल्प मार्गाभ्यां भ्रामकं समम् ॥ २४२ ॥ सर्वेषां चित्रमंस्तीति मा शहाऽस्तु तदेव च । खेचारिण: खगा. खेटा: खेचराच वियञ्चराः ॥ ५४३ ॥ इंतीह व्यवहारोऽयम पौणां महतां मुने । पूर्ण नेपादिभिर्गोलं चक्रं स्यान्न तु चेन्न तत् ॥ २४४॥ ग्रहमैत्रादिवसावा मेषाद्या हि प्रकीर्त्तिताः । वस्तुटत्तेन मेषाद्या ग्रहमैवाट्विन हि ॥ २४५ ॥ व्यवादुत्तरतस्तत्तदुत्तरोत्तरता नतम् । पार्श्वयोः क्षितिजं व्यक्षं चितिजादुत्तरे दले ॥ २६ ॥ तथा दक्षिणचक्रार्धे दृश्यते अन्यथा मुमे ।' तावत्प्रतीत्यै चितिजं तत् तावटुभयास्पदम् ॥ २४७ ॥ कल्प्या निरचाः क्षितिजमकारस्थानतस्ततः । .