पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्धान्ते - अवटस्थमधीभागं चितिजादन कारयेत् ॥ २२७ ॥ उपर्पधोगता नाडचः चितिजाः स्युरहर्निशोः । साचे चक्रस्य तिर्यक्कादयस्थो हगुत्तरम् ॥ २२८॥ क्षमा सन्चरतोऽल्पा स्यादनल्पं दिनमात्मन । अन्यदेतस्य संयातुर्लङ्काचितिजमण्डलात् ॥ २५८ ॥ अत ऊर्ध्वं प्राप्तट्या चितिजात् तादृशात् खकात् । एवं सत्युत्तरक्रान्तौ त्रिंशतोऽल्पाधिकं दिनम् ॥ २३० ॥ पूर्वापरामरांशे तु याम्यक्रान्तौ विपर्ययात् । सचच्छ्रया द्वादश चेन्मेषादि चितिजान्तरम् ॥ २३१ ॥ क्रान्तिज्या लघुकचाया तत्चितिज्येति चोच्यते । तचापायें दिनव्यासदलं त्रिज्येति कल्प्यताम् ॥ २३२ ॥ सा विशिष्टा चरज्या च चरप्राणा हि तद्दनुः । नाडवः पञ्चदशेतेन दुचपार्धादिसंस्कृताः ॥ २३३ ॥ दिनचिये तदधिगुणे पष्टिरेव तयोर्युतिः । कक्षायामधिकाल्पायां महत्यल्पाच नाडिका: ॥ २३४ || महान्तोऽल्पास्तघांगा यद्वैषुवत्यां ततोऽधिकाः । ३८ ' भारतकचासु पट्खल्पास्तोकास्तोकेन नारद ॥ २३५ ॥ सदैवैदं भवेदोजपदे चिप्वाऽऽदितोऽन्यथा | अनोज पदभेष्वेव दुःसाध्यत्वाच कस्य चित् ॥ २३६ ॥ युक्तिसिद्यैव कचाणां कल्यं व्यासदलं समम् । इष्टयुभुक्तिकर्णार्धमेक द्वित्रिभमौर्विकाः ॥ २३७ ॥ *