पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः । कृत्वा तद्दहिह्नव्यासद्लैर्वा यथोचितम् । आधारकक्षयोर्योगो ध्रुवयोः स्थानमत्र तु ॥ २१७ ॥ रथचक्रविले मेरुदण्डहीमाद्रिसागरैः । नदीभिः पत्तनपुरैर्भूगोलेन युतेन च ॥ २८ ॥ क्रान्तिकचाञ्चतुःषस्तितो वृत्तेन सर्वतः । मध्योन्नतं प्रसार्या उभयत्र विनिर्गते ॥ २१६ ॥ यथा भुवौ ध्रुवसमौ स्तम्भयोः स्थापयेट्टभुवम् । कचाभिर्मध्यकचाद्यैर्षु वइयगतैरपि ॥ २२० || • विभज्य गोलं द्वादशधा मेषादीन् निर्दिशेत् समान् । तुला मेपादितः कर्कि मृगादि च लवडयोः ॥ २२१ ॥ तन्मुखाधारकक्षायां योगकक्षां प्रवेशयेत् । क्रान्तिसञ्ज्ञा तिर्यगेवं तुलामेषादितः सुत ॥ २२२ ॥ खाधारं ध्रुवयोः कचा मध्यस्था क्षितिजाभिषा ॥ अक्षांशमानीपरिष्टाद्योजयेत् तन्त्रमुत्तमम् ॥ २२३ ॥ श्राच्छाद्य शक्लवस्त्रेण निर्देश्यांशांश्च नाडिका: । मेषोन्नतस्थानतस्तु तच्छुडक्रान्तिमस्तके ॥ २२४ ॥ नतं वियञ्चरं स्थाप्यं कालयन्तैश्च कालवित् । सूर्याद्दिनगतैः सूत्रैरुन्नथेदुयस्तुलात् ॥ २२५ ॥ क्षितिजादुयं लग्नं तहगाञ्च खमध्यगम् | अस्तं गच्छंश्च विज्ञेयः सर्वं प्रत्यक्षतामियात् ॥ २२६ ॥ पञ्चाऽचला मही मेरुध्रुवौ चितिजमण्डलम् । ५