पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ व्रन्मसिद्वान्ते--- क्रान्तिमेत्य पुरः क्षेप पञ्चायोति चेत् तत् ॥ ३०६ ॥ उभयानुगुणं शवक्रान्त्यन्ते खेचरो व्रजेत् । नान्यथाप त्तिरित्येवं प्रोक्ता का निरास्सदा ॥ २०७॥ दो. कोट्योरिटजीवोना विज्याऽन्या क्रममौर्विका । चक्रक्रान्ति मही कक्षामानेच्छाफलमित्युत ॥ २८ ॥ विन्द्याट्यहघनस्थानं क्रान्तिदिक्क विनिर्देशेत् । तस्मिञ्चक्रविशालार्धं क्रान्तिको व्युत्य मौर्विका ॥ २०॥ साहोरात्रार्धकर्ण. स्थाहिनव्यासदलं मुने । खाहोरात्रार्धमित्यायैरुच्यते नामभिस्त्रिभिः ॥ २१ ॥ क्रान्त्यैति यावत् तावत् तु व्यक्षादोजप दे।त्यया | तन्मेकमध्यात् सावती स्यावक्रार्धस्य तावती ॥२११॥ यावती युगमत्कान्तिस्तावती रात्रिरुच्यते । अन्य हिवा तम्मेरुः परी मेरुरितोरितः ॥ २१५ ॥ मेरुभ्यां मेरुकचायां भागे पञ्चदशे सुने । पिलोमनायनान्ते तु मुरासुरविभागयो || २१३ ॥ नाडीपथ्या सहदहर्नाडीपट्या सान्निशा | तदन्ततरे मृत्युलोकः क्वचिटहिर्दिवानिशेोः ॥ २२४ ॥ तथैव घटिकापट्या ते यत्सर्वं यथोदितम् । दारुभिर्विपुवत्कचा क्रान्तिकक्षा उभे अपि ॥ २१५ ॥ भाधारकचा चितिन मण्डलं चक्रकैः समाः । राभ्यंगकच्छा, पत्तिस उक्मागती ॥२१॥