पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५ होय त्रिज्या क्रान्तिनीषा चेत् सप्ताङ्कगुणेन्दवः । चापक्रान्ति रुद्ग्याय्या चक्रपूर्वापरार्धयोः ॥ १६६ ॥ सा तुल्य भिन्न दिक्क्षेपयुतोना खात् स्फुटा च दिक् । एवोभयेारधिकदिङ्मात्रोऽयमितरस्य च ॥ १६७ ॥ रक्षोगणत्वात् पातानामपसव्यं ययुग्रहाः | प्राक्पश्चागतः पातो ग्रहावामयति ग्रहम् ॥ १६८ ॥ याम्योत्तरााभिमुखं केन्द्रदोज्य न पूर्ववत् । क्रान्तेः पूर्वे वापरार्धे याम्यक्षेपो यदेष्यति ॥ १६६ ॥ पातं संगोध्यापकृष्यात् केन्द्रदोज्यां च विद्धि भोः । दोर्ज्या त्रिभन्या चैका शीत्वंशकाः परमं ययुः ॥ २० ॥ विचिप्यते राजणा तु दोर्ज्या क्रान्तिलवाथया । तन्त्रवांशं द्विगुणित जीवस्त्रिगुणमुर्विजः ॥ २०१॥ बुधशुक्रार्कजाः पातैः विक्षिप्यन्ते चतुर्गुणम् । दशन चिघनाङ्कार्करसार्कार्काहतस्य च ॥ २२ ॥ विम्बस्य पातबिम्वत्वात् क्षेपस्तडनुमच्यते | त्रिगुणास्त्वंश कैर्भता त्रिज्या विम्वयोजनम् ॥ २०३ ॥ दखादीनां स्फुटं नास्ति स्फुटं ताराग्रहस्य तु । इन्दोरपि समीपत्वान्नैवं स्याद्विम्बयोजनम् ॥ २०४ ॥ रूपसाम्यात् समीपत्वादन्येषां भगणस्य च । समानन्यायतापत्तिः कक्षाभेदान्न सा सतौ ॥ २०५ ॥ चपक्रमात् खपान्ते दृश्यन्ते खचरा यतः। द्वितीयोऽध्याय | .