पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहह्मसिद्वान्ते- तत्पश्चाञ्चलित चक्रमुपचारोऽयमित्यपि ॥ १८५ ॥ तत्तत्पश्चालवक्रान्तिप्रसाद ट्रिहग्लवाः । ततोऽन्यथाऽघ प्रत्यब्दं किञ्चित् किञ्चिद्व व्रजन्ति हि॥१८६ ततत्पखालवक्रान्तिप्रसङ्गेऽपि निजास्सदात् । पश्चिमांशक्रमप्राप्ते प्राक् चक्रं चलितं हिनम् ॥ १८७ || यावरसृथ्वादिनिर्दिष्टस्थानं तावत् प्रभान्ति ते । भादोषु चरतां तेषामन्तरांशान्तदास्पदात् ॥ १८८ ॥ सत्तत्मागंश कक्रान्ति प्राप्तेः खात् माग्लवस्य च । प्राक् चक्रं चलितं चेति नारदैवोपचर्यते ॥ १८ ॥ प्रागंशक्रममप्राप्ते प्राक् चक्रं चलितं भवेत् । प्राकमचाचलनांगोनाः खर्णं साङ्गास्करादिषु ॥ १८०॥ क्रान्तिकीलांशलग्नानां लम्बनं सुगत इयो । स्फुटार्थमयनार्थं च प्रत्यहं युदयास्तयोः ॥ १८१ ॥ यहिने यस्य कक्षान्च तत्र तेषां प्रवृत्तितः । इत्येतदेकं चलनं प्राक् युगे तानि च पट् भवम् ॥ १६२|| युक्त्यायन ग्रहस्तस्मिंस्तुलादौ प्राक्चलं भवेत् । यद्दा तच्छुद्दचक्रे या मेपादौ प्राक् पलं भवेत् ॥१८३॥ अयनांशास्तभुजांगाविभा: सन्तो दशोदृष्टता: प्राम्प्रत्यक्चलनं चक्र सैवेति मनुते व यः ॥ १८४ ॥ लांग संस्कृतस्तस्य ग्रह एवं स्फुटग्रहः । अनभ्युपगमादेतस्योपचारक्ष चेदिति ॥ १८५