पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ द्वितीयोऽध्यायः । मिथुनांगे मृगव्याधो विंशे याग्ये नमोऽर्णवैः | हुतभुग् ब्रह्महृदयौ वृषे द्वाविंश्भागगौ ॥ १७५ ॥ - शष्टाभि स्त्रिंशता चैव विचितादुत्तरेण तौ । पूर्यस्यां ब्रह्महृदयात् पञ्चांशॆस्तु प्रजापतिः ॥ १७६ ॥ सौम्येऽष्ट त्रिंशदंशेस्तु निर्देश्यः सर्वदा मुने । उत्तरांगैर पांवत्सचित्रायां पञ्चभिस्तथा ॥ १७७ ॥ आपस्ततोऽधिकः खल्पे षड्भिरणैस्तदुतरे । यदैवादी तदाऽन्यस्मिन् ज्ञाते तारागणेऽपि च ॥ १७८॥ फलाभावान् न तं सर्वमुहे कथितुं मुने । युगादौ विष्णुतारायाः क्रतुर्भाद्यैः समाहितः ॥ १७६ ॥ प्राच्यां त्रिइस्तैः पुलहः पुलस्त्योऽतो दशांशकैः । अस्ति तस्तिभिर्भागैरङ्गिरा ह्यष्टभिस्ततः ॥ १८० ॥ वसिष्ठः सप्तभिस्तस्मान्मरीचिर्दशभिस्ततः ।