पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ ब्रह्मसिद्धान्ते - गजकर्णालतिः कर्णः टङ्गाट कनिभोऽभिजित् ॥ १६४ ॥ मदमसदृशं तद्वत् वृत्ताकार तथा पुनः । उभे शय्यानिभे तद्न्स्टदङ्गसदृशं पुनः ॥ १६५ ॥ अश्विन्या सुरजाभं तहन्मूलेऽह्यन्यदार्थिकम् । आषाढद्वितयं चैव योगताराऽथ वक्ष्यते ॥ १६६ ॥ उतरात्रिभसोम्यानां मध्यमात् त्रिभभेव हि । ब्रह्मादित्यभदैत्यानां प्राची हतस्य वायवी ॥ १६ ॥ पश्चिमा तु द्वितीया च श्रविष्ठायाच पश्चिमा । पिटपौष्णयमाग्नीनां श्रवणाभिजितोस्तथा ॥ १८ ॥ मूलाद्रीभार्धसप्तांगे स्वस्थानात् प्रागवस्थिता । दृश्यते यस्य तस्यास्ति न स्वप्नेऽपि शिवस्मृतिः ॥ १६६ ॥ यत्र यावत्सु विक्षिप्तास्तारा अंग्रेषु वेधसा | मयैव तत्र यावन्तो विपाशा उपग्रहा.ना १७० ॥ हिदेवाष्टवयं सष्टुवार्का हि प्रचेतसः । खक्रान्तेर्दक्षिणस्थानातृ तदन्येभ्यस्तघोत्तरे ॥ १७१ ॥ आगाऽर्क पञ्चवायागा नवयट्खाद्रिखांशुमान् । विश्वेश] हस्तसप्ताग्निरध्यर्धत्रिकृतान्तकाः ॥ १७५ ॥ व्यर्धतर्काः शराः पटिस्त्रिंशत् पट्त्रिंशदेव हि । अध्यकृत्युत्कृतिः खं विक्षेपांगा: सुरश्विभात् ॥ १७३ ॥ छेपाधीयो बारुणस्य छायायाभिन्नमद्धतः । वितेमा दक्षिणेऽभीत्यामगस्त्यो मिथुनं गतः ॥ १७४ ॥