पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः । २९ ज्यांतत्त्वयम लैर्हत्वा तद्दिवरोद्धृतम् ॥ १४१ ॥ संख्यातत्त्वा विसंवर्गे संयोज्य धनुरुच्यते । इतिक्रिया यदा तत्र तत्त्वावग्यः फलं लघु ॥ १४२ ॥ यञ्ज्याखण्डफलं यावत् तावत् तत्त्वाश्विसङ्ग गम् | तज्ज्याखण्डोद्धृतं भुक्तेः फलं लिप्तादिकं भवेत्॥१४३ ॥ यथा ग्रहफलं यत्र तद्भुतौ च गते फलम् । तथाऽन्यथा त्वृणफलं वक्रभुक्तिस्त्वगाधिके ॥ ११४ ॥ भुजज्याचीयमाणत्वादत्यल्पथवणस्य च । माग्लभ्यते च गत्यल्पं पूर्वाहादुत्तरे दिने ॥ १४५ ॥ भुजस्य वर्द्धमानत्वादत्यल्पथ गणस्य च । परादौ महहणं पूर्वाहादुत्तरे दिने ॥ १६ ॥ अतो वक्रानुषक्रेति परपूर्वाईयो: क्रमात् । प्रत्यग्गते निवृद्धी वक्रोत्या त्वन्वहं गतौ ॥ १४७ ॥ मन्द मन्टाईयो: कर्ण. स्याच्छेदत्वादवक्रता | तिवाय फलस्यैव शीघ्र हे मुनिसत्तम ॥ १४८ ॥ दूरस्थिताच्च शीघ्रोच्चाट्ग्रहः शिथिलर ग्मिभिः | सव्येतराकृटतनुर्वक्रभुक्तिर्भवेदिति ॥ १४६ नाकप्यन्ते हि शीघादालप्यन्ते ग्राइवि विशेषोऽस्तीति चेन्नित्यं तत्तद्भावप्रि अतित्वात् फलस्यैवमित्युक्त कारयंत्र इति चैडक्रभुक्ति कि न स्यात् ताहर ४