पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रल्लसिद्वान्ते-- 1 यतो न रश्मिशैथिल्ये वाङ् मात्रादूश्मय किल । चुम्बकम्त्रमकन्यायेनोच्चाभिमुखमेव च ॥ १५२ ॥ खय याति ग्रहो मुतिस्तयुक्त्यनुगुणा भवेत् उपचार: सर्वमन्यन्मुखेयमिति हि स्थितिः ॥ १५३ ॥ शीघ्रतांशानुरूपं विप्रकर्षः प्रकल्प्यते । शीघ्रोच्चात् सप्तमे भौम शुको ज्ञेयस्तथाऽष्टमे ॥ १५४ || शनैश्चरस्तु नवमे वकिणस्ते त्वविक्रणः | यके च पञ्चके तहञ्चतुर्थे मुनिसत्तम ॥ १५५ ॥ भ्रष्टो विंशतिरडनगजा ग्निव्यर्धखेपवः | वितर्काः सत्रिभागाद्विरसास्न्यकाद्य सषट्शतम् ॥ १५६॥ नवाशा नवसूर्याच वेदेन्द्राः शरवाणभूः । खात्यष्टि: खटतिर्गोऽतिष्ठतिर्विश्वाश्विनस्तथा ॥ १५७ ॥ वेदाकतिर्गोद्दिदसा: कब्धिहस्ता युगार्थक | खोत्कृतिस्त्र्यं होनागरसहस्ता. सदन्तिष्क् || खगोऽश्विनः सदन्ताः षड्दन्ता शैलगुणाग्नयः ॥१५८॥ मेषाद्यव्यादिमध्याख्याः षडंशोना' सपड्गुणाः । विचिपट्पन्चवीन्द्रद्दिचयोऽर्थार्घटकुराः ॥ १५८ ॥ गरेन्दुभूद्विवह्नि चित्रिगो वेदाव्धिषद्धय ( १ ) | भराः शतं हि हिरदास्तारा संख्या सुरश्विभातृ ॥१६॥ पुनर्वसूत्तर्ये तु दक्षियर्चे घ नारद । ब्दिावर इति