पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ ब्रह्मसिद्धते 7 गते कोटिफलज्या तु द्विधा स्यात् तावता हता । कर्णयोर्बटौ तु स्वल्पायां गतिखटयोः ॥ १३१ ॥ ग्रहदो फलजावर्गो यावतीनाधिकं व्रजेत् । यावर्गे गतिः कर्णस्तावत्येव न संशयः ॥ १३५ ॥ तां तु वर्गान्तरात् कर्णदोः कोटिज्यां विशोषयेत् । श्रीयमाणे वर्डमाने भूभाया तद्द्दये धनम् ॥ १३३ ॥ कुर्याद्यथोक्तनिष्पन्न कर्णवाह यथा तथा । वर्धते चीयते चापि म्हगातृ कोटिफलेन च ॥ १३४ ॥ कर्क्यादिकेन्द्रे तद्व्यस्तं चलकर्णस्तथा कृतः । कर्णे कक्षागते कोटिफले मोक्षो महामुने ॥ १३५ ॥ छेदोऽसौ दिगुणस्तेन स्वच्छेदाप्त फलेन च । - दो. फलानगुणश्चेन्दोः वकाढूनाधिको भवेत् ॥ १३६॥ स्थिरीकर्म फलेनैय कर्ण. कल्प्य: स्फुट कृत । गत्यर्धे चलकर्णे स्यात् त्रिज्यादो. फलजावधे ॥ १३७ ॥ ग्रहबाहुफलज्या तु कर्णान्तरहता तथा । समूलाधिककर्णेन ग्रहकर्णविवारिया || १३८ ॥ जनाधिकगुणा ताटक फलं यत्तच्छिदाऽन्यथा | स्वकाम्या वृत्तकर्णाभ्यां ग्रहात् सिद्धात् ग्रह मुने ॥ १३८ ॥ तत्पूर्वकालिके हित्वा भुक्तौ सत्यां गते फलम् । तादृक् स्यादिति संस्कारोटसात् कर्णादिष्हाधिकः ॥ १४० ॥ निष्पन्नरा. कर्णे न गते दो. फलमौर्विका । 3