पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विनीयोऽध्यायः । २७ वदत् तद्ग्रहवच्चास्य फलं ग्रहफलोदितम् ॥ १२२ ॥ धनाग्यमन्यहीनाख्यं धनाख्यं ग्रहवइतौ । ऋयाख्यमन्यथा प्रोमा बहुभुक्ति गते फलात् ॥ १२३ ॥ ज्यानरमी गतिर्यहा दोः कोटिज्या ऽघ हक् क्वचित् ( १ ) | नियंत्र्यंगादिभिर्मन्दे त्रिचन्द्राद्यैर्हता हता ॥ १२४ ॥ भैध्ये विभज्यया तुल्या दोर्ज्या चेतृ चीयते ऽन्वहम् । वर्ग ते स्फुटतांगास्तथा व्यस्तास्तु नान्यथा ॥ १२५ ॥ तदृव्यस्तं जीवशन्योस्तु शैघय युक्तिय सैष हि । स्फुटवृत्तान्तरहते दो:कोटिज्ये ग्रहस्य तु ॥ १२६ गतार्धं स्फुटरत्तनं बाहुकोटिज्ययोर्धनम् । वर्षमाने परिध्यंशे जीयमाणे ऋणं मुने ॥ १५७ ॥ गत्यर्था वाडकोरिज्या ग्रहवदई से यदि | घनात्मिका चीयते चेद्गुणरूपेति सैव च ॥ १२८ ॥ निश्चित्य फलजान्योन्यैः कृत्वा योगान्तरं मुने । भगणांगै बहुकोट्योः फलने तां विभज्य च ॥ १२८ ॥ ग्रहभुक्ते. फलज्या वर्गान्तरमितोरिता | फर्ण होः फलजा वर्गैनांडिका यावता भवेत् ॥ १३० ॥ (१) पा महमाफष्टज्ये दुविधा गुनिता गरि स्वर्गवाहु || पाठ!