पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्धा ते- उच्चैनीचैर्गतस्यापि कार्या कर्णेन सूक्ष्मता । स्थौल्यं विम्बस्य चातो हि प्रसज्जत मुनीश्वर ॥ ११२ ॥ हानिटदिगतेनैव युक्तियुक्ते यदीरिते । उभयोरचिसिद्धे २६ ते तन्मे निगदतः णु ॥ ११३ ॥ उच्चाख्यं प्रोज्य केन्द्रं तहतगम्यान्तरं तयोः । यदि कल्प्येत दोः कौटो तदा वाडः प्रसज्जते ॥ ११४५ गताहुजज्या विषमे गम्यात् कोटिपदं भवेत् । युग्मभावागतैय्याम्यां कोटिवाहू युजीति च ॥ ११५ ॥ लिप्तास्तत्वयमेर्मक्ता लब्धं ज्यापिण्डका गताः । गतगभ्यान्तराम्यस्ता विभाज्यास्तत्वलोचनैः ॥ ११६ ॥ तदवातफलं योज्यं ज्यापिण्डे गतसंज्ञके । इत्येवं नैव विवरं सदा ज्यापिण्डशक्तितः ॥ ११७ ॥ गतज्या भावत स्त्विन्दो चतुर्थी ज्या सदा भवेत् । एवं संवर्त्तमानायां तच्चतुर्थी गता ह्यपि ॥ ११८ ॥ न तात्कालिक सिद्धिः स्याइर्त्तमाना यथा खतः । इष्टनाडी 'इता केन्द्रगतिः पथ्योद्धृताऽपि सा ॥ ११८ बाडकोटी ज्यान्तरमे तत्त्वनेत्रैस्तयोः फले । प्रत्यहं वर्द्धमानत्वाच्छीघ्रकेन्द्रस्य वर्धते ॥ १२० ॥ बाजरोजपदे युग्मे चीयते कोटिरन्यथा | प्रत्यहं जीयमाणत्वान्मन्द केन्द्रस्य वर्धते ॥ १२१ ॥ कोट्रोिजपदे युग्मे चौयते माहुरन्यथा !