पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः । तेनापकृप्यते स्वर्ण महदल्पं बहु खतः ॥ १०३ ॥ उनीचैर्गते खोच्चपरिष्यंशाः स्वभावतः । अल्पाधिककला भुक्तिक चैनीचैर्गतस्य हि ( १ ) ॥ १०४ ॥ स्यादेतच फले कर्ण (२) गैमथेऽल्पा गतिरन्यथा | अधिकल्पाच या भुक्तिरु चैनोचैर्गतस्य हि ॥१०५॥ त्रिज्याधिकाल्पे यदि तु वहिश्चरत्ति स ग्रहः । स्वतः शोघानभिमुखं मन्दं तु क्वचिदस्ति हि ॥१०६॥ मैवं यदि यादेवैव स्यात् पूर्वा परभार्धयोः | उबैर्ग्रहस्त्वधनं वा यद्येतत् फलं क्रमात् ॥ १०७ ॥ या स्यादिकला भुक्तिस्तथा या तु भमण्डलम् । यहं प्राग्गतिहीनं वा (३) प्राक्प्रत्यग्गतिवदयात् ॥ १०८ ॥ सर्वोच्चपातान् वाऽतीत्य ब्रह्माण्डं वे तु नारद । प्रतिपादयितुं शक्या वक्रता न यतः परम् ॥ १०६॥ प्रागातिर्नास्ति यन्नास्ति केवलं तु न कारणम् । शनिमन्दात् परं चेत् को हेतुः खेटोऽप्यदर्शनात् ॥११० ॥ वक्रता चाधिकगताविव कल्प्यो यदि ग्रहः । } गतिरन्यानुरूपा सा भूयसीति न कीर्त्त्यते ॥ १११ ॥ (१) अल्पाधिका यथाशक्ति क्षेत्र पतिस्तदृशैः । इति २५० पा० । (2) स्वास्तच्चलकर्णेन - इति २ पु०प० । - ( 3 ) या चार विकला मुस्तिया याति भण्डङ म् । महः मागगतिहीने वा..... जयपाठ शुद्ध पूर्तीयते ।