पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ ब्रह्मसिद्धा ते- भानोर्भार्धे महोछाया महत्वात् मण्डलस्य तु । थर्कस्य भूम्याः सूच्चग्रमानं शेषमिलार्कयोः ॥ १३ ॥ असंकुचितशद्दार्ककचाव्यासढलं फलम् | ★ भूकर्ण इच्छाछायाघ्नस्ततो लिप्तास्तदद्गुलम् ॥ १४ ॥ अर्केन्दु कचाव्यासार्धे स्फुटे सकुचिते क्रमात् । मानेच्छा फल मर्केलाशेषं प्रोज्भ्य ततः फलम् ॥ १५ ॥ भूकर्णादिन्दुकचायां छायाव्यासस्तदातनम् । युक्त्या कालागलं बच्ये युक्त्यन्त रमतिस्फुटम् ॥ १६ ॥ ● भूछायेलागतस्याथ तरणिभ्रमणे विधोः । सूची मध्यमकक्षायां कियतीति महीथवः ॥ १७ ॥ स्फुटसूर्येन्दु भुक्तिमो भक्तो मध्यमया फलम् । स्फुटार्कचन्द्र कर्णाप्तं फल मर्क म्हगाङ्कयोः ॥ १८ ॥ मानेच्छमध्यकर्णस्तु प्रोज्भय सूच्याऽपि भायवः । तिव्यः कलायां सन्त्येवमेतदर्धं विधो. यवः ॥ १८ ॥ मध्यमिच्छाधिकाल्पार्कविम्वाभ्यां तादृशं त्वृणम् । मध्यार्कथपणे मानं तथा सादिति तन्मतम् ॥ १०० ॥ तस्यां स्फुटार्ककचायां व्यासार्धेनाधिकेन वा । अधिकाल्प माने नाघिकाल्पेऽर्क मण्डले ॥ १०१ ॥ परिष्यंगहतें विस्वव्यासो विश्वयवो भवेत् । उचेन तु समं येन योऽपकप्येत् म तत्सम ॥ १०३ ॥ योऽत्यल्प उच्चो नीचाल्प. खण्ड खल्प एव च । ---