पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योsध्याय: (१) त्रिज्याघ्घाः स्फुटकर्णाप्ता विष्कम्भस्तरस्फुटाः स्मृताः | तिच्याप्ता. विम्बलिप्ताः स्युरगुजानि पुरोक्तवत् ॥ ८॥ कताच भगणा मान विधोरिच्छेतरस्य तु । विष्कम्भवः फलमस्येति विष्कम्भः पारमार्थिकः ॥ ८५ ॥ तथाऽर्कस्य स्वकक्षायां विष्कम्भः खखपञ्चपट् ६५०० । घष्टिरष्टाहता ४८० राजस्तथा विम्बस्य नारद ॥ ८६ ॥ निजमण्डल विष्कम्भः स्वकक्षायां फलं विधोः । कचेच्छामानमन्चा वा मानेष्टभराच्छ्योः ॥ ८७ ॥ इवीन्दुमध्यकक्षायां विज्ञेयं विम्बयोजनम् । कचा वा भगणा मानमित्येवेच्छाधिकेन तु ॥ ८८ ॥ अर्केन्टुमण्डलव्यासौ स्फुटभुक्तिहतौ तयोः । मध्यभुक्त्यष्टतौ स्पष्टौ प्रावलिप्तास्तदङ्गलम् ॥ ८ ॥ टूरस्थत्यात् तु बिस्वस्य सौदां स्थौल्यं प्रकीर्त्तितम् । लोकट्या यथाऽद्वेः स्वस्थाने नित्यं समात्मनः ॥ १० ॥ अर्कक क्षेन्दुकक्षाप्ता सूर्यबिम्वश्रुतिर्यत । इन्दुबिस्वयवाप्ता या क्रोशोना वा न वा ततः ॥ ६२ || अर्केन्दुकताव्यासार्डे तहिष्कम्भाववेहि ते। राज्यभुकिशुणिते स्फुटभुक्तयुते स्फुटे ॥ १२ ॥ (१) व्यर्धाष्टवर्तिधास्त्रिंशद्विष्कम्भाशास्तु दृष्टित भौमा कबुधजीवा। चन्द्रमार्गे तु नारद || इति २ पुस्तके अधिक. पाठ