पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रहासिद्वान्ते- तिस्रथतसस्ता लिप्तास्तदानीमङ्गलइये ॥ ७४ ॥ दृश्यते महदेकेन विस्वमन्येन वाऽन्यथा | एकस्मिन् दिवमे तस्माद्दिम्बाधिक्याल्पता न हि ॥५॥ त्रिचतु कर्णयोगाधं स्फुटकर्णोऽस्य मस्तके | ग्रह रत्यत: किंचिविल॒म्व्याकर्षण न हि ॥ २६ ॥ उच्चद्वयानुगुण्येन ग्रहो यद्यपि सञ्चरन् । तथा ऽपि युगपत् फर्मद्दयं न क्रियते यतः ॥ ७७ ॥ तथाऽऽनीता ग्रहास्तवत् दृश्यन्ते नैव वै ततः । उपदेशक गोऽप्येवं स च कर्मद्दयक्रमः ॥ ७८ ॥ श्रावता साइधिक कर्णस्तावताऽर्धेन ताहभो । त्रिज्यात स्फुटकर्णोऽप नार्थसिर्जितः ॥ ७ ॥ उहायज्जातकचा सिद्धिस्य तु । सुतरां मन्दशोघाख्यकर्मणो कथिते कसा ॥ ८ ॥ उचैनीचैव्रजन्ते वा कानुरूपं समश्रवः | मध्यकर्णस्तत. कर्णान्तरत्व याति यम्मुने ॥ ८१ म्तरे वनतो वृक्षा वनप्रान्ते स्थिता इव । दरत्वाञ्चन्द्रकचायां दृश्यन्ते सकलास्तथा ॥ ८२ ॥ भौमार्किदुधजीवानां विंश (१) त्षट्पञ्चवर्जिताः । बिष्कम्भाश्चन्द्रकक्षायां पटिः शुक्रस्य कौर्तिता ॥ ८३ ॥ (१) दम्भोभिवता इति–१० २२० | २२ --