पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः । युतिर्यत्र प्रमाणं स्यायुक्ति का तत्र नारद || जिज्ञासोर्युक्तिरिटाऽस्ति यदि श्रुत्यनुसारणी ॥ ६४ ॥ घुत्युक्तेष्टतरा युक्तिनन्यायेत तच्छुतिम् | शत्वाऽऽदी मान्दकर्मान्त क्रियते शीघ्रकर्मवत् ॥ ६५ ॥ तस्मान्महाराष्टात् प्राक् शौघेणाथापकृप्यते । किञ्चित्किञ्चिडिलम्ब्यैव इति चेदपकर्षति ॥ ६ ॥ नैवदेवं यदेवं चेतृ गतिर्नानाविधाऽन्वहम् । विस्वं च शुद्धकर्मास्य तह देतदभावतः || ६७ || ननु विम्वाल्पताधिक्यं खमध्ये चित्तिजेऽन्वहम् । इति तु चितिजे ब्रह्माण्डांशवो न ह्यधो भुवः ॥ ६८ ॥ पूर्णकृपयांगवस्त स्माट्टग प्रतिहते महत् । विम्वं भूभाभिसंछन्नं रक्तवर्णं च दृश्यते ॥ ६८ ॥ असं मुखत्वान्मध्यात् स पाद्यं खखरत्वतः । तोकस्तोकेन भूरसिहासे घण्डाशदर्शनात् ॥ ७० ॥ २१ दृष्टिप्रतिहते विग्वं घीयमाणमितें गते । रात्समध्ये चण्डांश रश्मिः प्रागल्भ्यते भुवः ॥ ७१ ॥ रश्यभावाच पादीनं चितिनादिव दृश्यते । विभिश्चतुर्भिः क्षितिज्ञे समध्येऽथ कलाहृतः ॥ ৩২ ॥ यहुलानि भवन्त्यम्मादित्युक्तं हि महर्षिभिः । भूमिकक्षाचतुर्भागे सस्थितस्यात्मनस्तु यः ॥ ७३ ॥ चितिनम्यख मध्यस्थ इत्येवामौ पुरोदितः । ३