पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्धाते- सहाऽस्य गमनं तावनिर्णीतं न सहेतुकम् | उपग्रह निमित्तं वा न तावत् प्रथमक्रमः ॥ ५४ ॥ यथेष्टकल्पनापत्तेर्द्धितीय: कल्प एव वेत् । मातमन्दोच्चमध्ये न फलं साध्यं न तन्मतम् ॥ ५५ ॥ कल्पस्तृतीयश्चेदुञ्चैनपलष्ट उपग्रहः ॥ खेने रथं पातमाकर्पति न वा सताम् ॥ १६ ॥ स्तम्भच्छायादी पवञ्चेन्न मन्दोच्चोऽत्र कारणम् । परस्परमचक्रार्धमातोपग्रहसञ्चरः ॥ ५७ ॥ वामं निष्कारणं यातीतौयं वा कल्पना सती । खोच्चाटुपयहादाऽपि नाकस्पाहि तरिष्यते ॥ ५८ ॥ सहेतुकं कल्पमानं कल्प्यते न तु हेतुकैः । मन्दोचेनापकष्टस्तु याव जति भास्करः ॥ ५६ ॥ तेनाकृष्टा ग्रहास्तावत् ते तथोपर हैर्ययुः | भृत्यैस्तत् क्रियते कर्म स्वामिना क्रियते हि यत् ॥६० प्रत्यक् प्राग्वहिरन्तर्वा तद्ग्रहोऽर्कसमं व्रजेत् । इति चेन्नैतदिष्टं स्याहोगादावधिकं नृपाः || ६१ ॥ सेवादावधिकं भृत्या वर्त्तन्तेन हि तत्यमाः | यावान् यस्याधिकारः स्यात् सावत् तस्य प्रवर्त्तनम् ॥ ६२ सर्वपक्राधियः सूर्यः कियद्याति खमुक्तितः । इयद्यागीति युक्तिः स्याद्राजाऽनुचरकृतिः ॥ ६३ ||