पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः । तथैवानपकष्टानां गतेराधिक्यमल्पता । ग्रहकर्षक वस्तु किं न चेदित्युपग्रहे ॥ १४ ॥ खछन्दगमनं तेषां मन्दोच्चाः कथिता था | मषावादी च वेदः स्यात् तत् सर्वानर्थकारणम् ॥ १५ ॥ मन्दार्घाद्यो यहिशि च याति तन्मध्यमो ग्रहः । यावन्ति कल्पे मन्दार्घा यो गच्छेत् सोऽप्युपग्रहः ॥४६॥ स नास्ति यस्य गमनं कल्पजं गमनं न च । मन्दस्फुट द्रोनशे हि सोमे व चेपसाधनम् ॥ ४७ ॥ कोर्त्तित तत्कर्षकाः स्युर्न सम्बन्धान्तरं क्रमात् (१) | सूर्यरोमश सोमेग्यो यथालव्धग्रहा इव ॥ ४८ ॥ कल्पिताः स्युः स्वनामादौ भिन्नाः संज्ञास्तथैव च | मन्दाकटैर्हि मन्दाख्या ग्रहैरुक्ता ययुः सह ॥ ४८ ॥ विचिप्यन्ते च पातेस्तैस्ते ग्रहा इति कल्यताम् इति चेत् कर्मकाणां तु प्रोतनामन्तरं भवेत् ॥ ५० ॥ व्यक्तं श्रुतिकृतं नाम नैवटप्यस्ति पोलिशे | ग्रहे कृतं यत् तत्पाते ते नेति च वर्त्तते ॥ ५१ ॥ सोमरोमगयोः पाताः शोध्या मन्दभ्य ईरिताः । शुक्रज्ञरातयोर्वामिकणं सूर्यकोर्त्तितम् ॥ ५२ ॥ तृतोयेऽम्य न चेदिष्टं तत् तत्राप्यस्ति टूपणम् । श्रुत्यन्तरविरोधस्तु पोलिशेऽत्र च गम्यते ॥ ५३ ॥ - (१) ध्रुवे३ २०११० | १९