पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ ब्रह्मसिद्वान्ते - एकाप कर्पणं कल्प्यं ग्रहस्यामि तथा पुनः । उपग्रहा न सन्तीति यदि ब्रूयाञ्चतुष्टयम् ॥ ३४ ॥ कर्मणां स्याग्रहस्यैव सन्ति तस्मादुपहाः | अर्घाख्येनापकृष्टश्च नीचैनींचैर्यया तथा ॥ ३५ ॥ उपग्रहोपकृष्टः स्यात् सग्रहस्तेन चेदिति । मैवमर्धग्रहस्थानज्ञानमेव तथोच्यते ॥ २६ ॥ खच्छन्दगमनं तडि किं रामचनीचता | अर्घाख्येनोपकृष्टच स्पष्ट उपग्रह ॥ ३७॥ ग्रहथाप्यपकृष्ट: स्यात् तदभावान्न सवेत् । विक्षेप्यौ च न चेहमा पाताभ्यां शुक्रचन्द्रजौ ॥ ३८॥ विक्षेप्यौ तौ तथा चेरलिप्ता चेन स्फुटा खदिक । अपलटैर्य है साकं कर्पका यान्ति यत् ततः ॥ ३८ ॥ तेऽपकृष्टाः खमन्दाद्यै पातास्तै ततः फलम् । तृतीयमपि पातानां ग्रह वन्नेति कलप्यते ॥ ४० ॥ तस्मान्मन्दार्धमन्दोञ्चमध्ये याबटुपग्रहः । याति यद्दिशि तावत्येवास्ते तहिणि मध्यमात् ॥ ४१ ॥ खच्छन्दा फर्षकच चेपञ्चलन मन्यथा | शीघ्रोञ्चावेव शीघ्राख्यौ बुधशुक्रौ न चेतरौ ॥ ४२ ॥ इति चैताहगुच्चाम्यां ग्रहम्थानं च बुध्यताम् । याम्योत्तरगती तहटुक्क मागास्करस्य च ॥ ४३ ॥।