पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः । १७ कल्प्यं चेत् पुनरप्येषं तथाऽर्केन्द्र च नारद ॥ २३ ॥ ग्रहोरिन शीघोच्च मिति चेदुञ्चताऽस्य न । त्रिज्योनशोघ्र कर्णश्च सर्वदा मुनिसत्तम ॥ २४ ॥ नाघः शीघोच्च इति चे ग्रहस्त [ल्पगस्तु सः । अध, कच्चा करप्यते चेत् कक्षाऽसौ तत्र कस्य वा ॥ २५॥ तूष्णीं कक्षा करप्यते चेत् सर्वेषां तर्हि कल्प्यताम् । निष्फलत्वान सर्वेषामिति चेत् कल्प्यतां फलम् ॥ २६ ॥ निरर्थत्वात् कल्पनाया ययाकार्यं तु कारणम् । कल्प्यते चेत् कल्पितं तन्मयैव न तु किं पुनः ॥ २७ ॥ यतौन्द्रि प्रार्थविज्ञाने प्रमाणं श्रुतिरेव हि । यथाश्रुति मया दृष्टं यत्तदेयताम् ॥ २८ ॥ मध्यमा स्थायिनः सन्ति नेति चैन्मध्यमानुगाः । ग्रहाचतुकर्मवन्त इति यत् तन्निराकृतम् ॥ २८ ॥ मध्य गोघार्धमन्दार्ध फल मेति तदाश्रयैः | सपग्र है चाप कष्टा मन्दोवैश्य ग्रहा ययुः ॥ ३० ॥ इति चेन्मन्दभागे च नैवाकस्मादुपग्रहाः । युज्यन्ते ते प्रकष्टाचेरपकृष्टा ग्रहाच ते ॥ ३१ ॥ इति चत्वारि कर्माणि ग्रहस्यैव न तन्मतम् | उपग्रहाप कर्पेऽपि पूर्व मे वेदमुच्यते ॥ ३२ ॥ भतो मन्दार्धशीघ्रार्धा न समीति हि नोच्यते । यस सेऽन्यतरस्यामि ग्रहोरोः ॥ ३३ ॥ २॥