पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्धाते- मध्यग्रहेषु चोचेषु तद्भुक्तिषु च बातें ॥ १३ ॥ तदादावखिलेष्वेवं कृतं यत् तहितं मतम् । खोच्चैः खमीचैस्ताभ्यां खादन्यस्यैषद्वयं भवेत् ॥ १४ ॥ अन्यस्यैवान्यदीयाभ्यां नातोऽर्कस्यैतदिष्यते । क्रियते या दुराशङ्का ग्रहस्फुटविधिं प्रति ॥ १५ ॥ साऽपरं हीयते पुत्र सांप्रतं तत्र तत् फलम् । मध्यसंज्ञा ग्रहाः पञ्चैत्रार्केन्द्र नेति मध्यमौ ॥ १६ ॥ "यदि स्यात् तिथिसंवृद्धिसासाभावः प्रसज्यते । तिथयः सावनाहानि भगार हामहद्वितः ॥ १७ ॥ यदि ब्युरधिमासोनराज्यभावः प्रसज्यते । शक्र प्रयोः कर्षकोचं शीघ्रं तदितरस्य च ॥ १८ ॥ विमान विकल्प्यन्ते फलहेतुर्न कल्पना | चर्के न्होरपि शीघ्रार्धमन्दार्धादिप्रकल्पना ॥ १८ ॥ निष्फलवानिरस्तै महावायौ प्रधावति । तिरोधानेन षड्जादीन् वाद्यांग इव खेचरान् ॥२०॥ नुदति प्रवहयेति मार्गभेदादिदं न सत् । कर्मादि यानि चत्वारि ग्रहस्यैवेति तानि च ॥ २१ ॥ शीघ्रार्ध स्याच्छोघ्रफलं चतुर्थे दिगुणं तथा । मन्दायें स्याम्मन्द फलं तृतीयमपि नान्यथा ॥ २२॥ कियां निरुक्ताम्यामपलष्टः पुनस्तथा । -