पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः । 5 १५ तत्कर्मणां चतुर्ण च क्रमः प्राक् सूचितो मुने । ग्रहमुक्तेः फले कार्ये ग्रहवत् तहिलोमगे ॥ ३ ॥ फतव्यस्ते केन्द्र मुक्तिर्यदि वा चिज्यया हता । तत्कर्षाप्ता स्वोचभुक्तर्षियोध्या सा गतिः स्फुटा ॥ ४ ॥ ग्रहोचमुक्तियोगात् तु हित्वा केन्द्रगतिं स्फुटाम् | शीघ्रोच्चभुक्तिशेषाधं ग्रहकेन्द्रगतिर्यतः ॥ ५ ॥ गीघोञ्चभुक्ति रे का हत देक्ये योक्तवद्गतिः । शीघ्रार्धभुक्तौ तादृश्यां फलाद्याय ग्रहस्य तु ॥ ६ ॥ फलाषीधं तु मन्दार्धग्रहभुक्तियुताऽचिंता | सा भवेडिद्यमानत्वात् केन्द्रभुक्तिर्विधोस्तु सा ॥ ७ ॥ सोचभुक्तिर्भवेद्यत् सा प्रागुभेन्दुगतिस्ततः । ग्रहापक्षेपणं चार्षं करणं तत्प्रकीर्यते ॥ ८ ॥ ग्रहाणां भुक्तिरेवास्मिन् केन्द्रमुक्तिथ मान्दयोः । स्फुट केन्द्र गते तस्याः स्फुटभुक्तिर्ग्रहस्य च ॥ ८ ॥ अथ वा केन्द्र भुक्तिः सा त्रिज्या कर्णान्तगहता । कर्णाप्ताऽरयेऽर्धिता च ग्रहभुक्तर्धनं वृणम् ॥ १० ॥ कर्णे त्रिज्याधिकोने तु व्यस्तं मान्द विधीयते । उगते सूर्ये उच्चैनोचैर्ययुर्ग्रहाः ॥ ११ ॥ किञ्चित् तस्मात् फलं भानोस्तद्गत्या च तदा नतम् । ग्रहमुक्तिइतं भक्तं चक्क्रलिप्ताभिरर्कवत् ॥ १२ ॥ भुक्तिस्ये ग्रहे कार्यं च राहतौ ।