पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

PB²₂ ब्रह्मसिद्ध ते- यद्वातः खण्डसं शुद्धिलिप्ता योज्याः क्रमान्च ताः । सप्त विश्वैर्नगाटाभोर सशैलैर्नगाभियै ॥ १०५ ॥ प्रतिष्ट व्यावाद्विशैलैर सांभोधिन्निभिस्ततः । द्वितीयभान्ते याज्याख्या युग ने न्वेन्दुसंयुताः ॥ १६ ॥ तप्तचमी सेतसूर्यात् तर्ध्य टशैलभाक् । मेन्द्रातच तृतीयाद्याहितीये द्वादशोन्विते ॥ १०७ ॥ चाय मेन्त्याखदग्भागा विश्वाद्रिव म्फुटाध्वनि | सत्यप्तमौ खमेव्याद्या तत्षष्ठी रदवर्जिता ॥ १८ ॥ तत्पञ्चमी चतुर्थी सा खात्यष्टिगोग्निसंयुता । तृतीया विकला सा तत्फलं भूतिथिसंयुतम् ॥ १०६ ॥ द्वितीया यत्फलं वेवियालाद्यभथोकवत् । _सस्फुटज्याविधिचाचोकमज्या खण्डमष्टमम् ॥ ११० ॥ व्यात्वाभावानुलोम्येन सपडुर्गान्यभातभा | परखंडफलं प्रोक्तं खखण्डात् स्खवपूर्वया ॥ १११ ॥ इति श्रीब्रह्मसिद्धान्ते प्रथमोध्याय ॥ १ ॥ आकर्षतः खसम्बन्धातोति स्फुटा स्थितिः । मन्दोधाभ्यामचन्द्रौ यदा मन्दफलं मुने ॥ १ ॥ भ्राकृप्येते एव तस्मान्मन्दकर्मैकमेतयोः । चत्वार्यानयने द्वारी परेयां (२) द्वे तु तत्र हि ॥ २ ॥ (२) 'द्वारा येषाम् इभ साधु