पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः । १३ तत्पश्चमी खखान्त्याद्या चेज्ज्याप्र| ग्वत् ततः स्फुटा । इत्येतो हौ च सामान्यौ मार्गे नानागुणैर्युतौ ॥ १८ ॥ विक्रत्यधिक चक्रव्यांमार्धमार्गस्य किञ्च यत् । चाहामार्गे विभज्यायें प्रथमन्चा न यक्षवेत् ॥ १० ॥ करणोपदपादो नकरणी दलमेव (१) हि । एकदिभज्या द्वादशोज्या करणीज्यापदं किल ॥ १०१ ॥ एवं तस्मादाईमार्गे तत्सर्वानुगुणः स्फुटः । वर्गे निरूप्यते प्रोक्ता चिन्या प्राग्वत् करस्यपि ॥१०५॥ चक्रस्य पणवत्यंगो विलिप्ताथय कोऽचतः (२) । प्रथमज्या ईमेत स्मादिकृति (३) ज्या पुरोक्तवत् ॥ १०३ ॥ ( ४ ) द्विघय खण्डहीनाख्या नवाध्विन्नियुतान्त्यभे । तदाध्वितियव्योमय ह्रिनेत्रयुतं क्रमात् ॥ १०४ ॥ मी स्वखण्डाया स्थान्ज्या माग्वत् तत स्फुट। | ॥ss ॥ ... विस्तृस्थापिक ... । प्रभमन्या तु यद्ववेत् ॥ १०० ।। .. करणीपदपादौनकरणीपद - मूल-) मैव हि | एक द्विमन्या त्रिज्या तु करणात पछि || १०१ ॥ एवं स्वादायमार्गस्तु न सर्वानुगुण स्फुटः | वर्गों निरूपितः प्रोका विज्या प्राग्वत करण्यपि || १०२ || स्य भगवत्यो मलायकाय तु । दूधमन्यार्थमेतस्मादिकृतिज्दा पुरोचयत् ॥ १३ ॥ १) करणीमुलभेव- १-११० २० १ (२) मतिः | 3 ) योविंशति । ४) इतो मे यायसमरिमरटाः | 4