पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ ब्रह्मसिद्वान्ते- व्यासार्धं तु चतुर्विंशो ज्यार्धपिण्ड इतौर्यते । वृत्तस्य यसवत्वंशो दण्डवद्यः २२५ समः स तत् ॥ १३ ॥ प्रथम ज्यार्धमेवैतदुर्गेनिकरणीपटम् ।. ( १ ) त्रयोविंशो ज्यापिण्ड, परखण्डान्तरं ज्ययोः ॥ ६४॥ विशेष्ट होना खण्डज्या यत्रार्धेन्दुयुता न चेतृ | खण्डे शताधिके नेत्रविय हेदैर्युता तु चेत् ॥ १५ ॥ खाट्रिनेत्रखखण्डा स्यादेप्यखण्डता सती | खखण्डरहिता जौवा खात् पूर्वज्यातु मौर्विका ॥ १६॥ प्रायो दशैव सन्त्यासां मध्ये कादशवर्जिताः । हित्वा कुखण्डमूलानि तत्रान्याः स्युर्यथोदितम् ॥ १७ ॥ यहाऽस्य भाज्ये ज्ये तत्र गुणषट्चन्द्रसयुते । द्वितीयभान्त्यजास्तिस्रो नगगोवह्निसंयुताः ॥ १८ ॥ ( १ ) एते ९४–१०३ २खोका दक्ष्यमाणप्रकारेण साधवी भवितुमर्हन्ति परन्तु आदर्शनुरोधेन मूळे तथैव स्थापिता इति विज्ञेयम् । प्रयोविंशो ज्यापिण्ड परसण्डोत्तर उपयो॥ ५४॥ डिप्रेहना खण्डज्यापञ्चमिता न चेत् | खण्ड स्वेष्टाको पत्र विगतस्त्वम्वथा तु चेते || १५ || स्थाममेव स्वसण्डः स्यादेण्यखण्डमेष स तु 1 / खण्डरहिताज्जोड़ा सात् पूर्वज्या नु मौका ||९६ ॥ आयो दशैव सत्यसमध्ये हादशानता | या करण्या मूळ ततोऽन्या स्युपेथोदितम् ॥ १७ ॥ यद्र।ऽऽद्यमान्त्यजे व्ये च गुणपञ्चेन्दुमदुते | द्वितीयमात्यारित नगरबदिता ॥ १८ ॥