पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यौतिपसिद्धान्तसंग्रहस्य हिता - वृहस्पतिसंहिता - वसिष्ठसहिता – लोमएस हिता-ना- - — रदसहिता – भृगुसहिता (१) – गर्गसहिता (२) - पुस्तकान्यपि ल व्यानौत्यतेपा पुस्तकाना मुद्रणद्वारा प्रकाशनाय ज्योतिषसिद्धान्तसं ग्रहनामा तानि सकलय्याचाई सेवा प्रकाशने प्रवृत्त ॥ 1 सचेदानी पठनपाठनादिपु प्रचलितोऽनेकविधभाघटोकासहि त सूर्यसिद्धान्तो नारदपुरा शन्तर्गत (३) यानि च वचनानि सूर्य- सिडान्समात्रा भट्टोत्पलेन बृहत्सहिताटीकाया समुहतानि तान्य- स्मिन् सूर्यसिहान्ते नोपलभ्यन्ते । उपलभ्यन्ते चापरस्मिन् सूर्यसि ते स चायोध्याधिपति श्री मान सिहमहाराजाना पुस्तकालये विद्यमानो दृष्टो महामहोपाध्याय श्री सुधाकरदिवेदिभिरिति स एसोपात्तविशतिसिद्धान्तान्तर्गत इति । किनिवदानी तस्य दुर्लभ लात तन्मुद्रणमुपेक्षितम् ॥ • ततय सोमसिद्धान्तस्य मुद्रणाय वाराणसीस्य सुप्रसिद्धज्यो तिर्विदा श्रीमयूरभट्टाना पुस्तक प्रथमादर्शलेन कल्पितम् । द्वीतीयत्वेन च वाराणसीस्थराजकीयसस्कृतपाठशालीयं यस्यान्ते लिपिकाल एव लिखित ॥ (१) उडम्यमाना जगत्मा भृगुसंहिता तु होराळक्षणाका तत्वाच सहिता- पदमाच्या अध्याय पादानकोट धोकारमकत्वान्न चतुर्लक्षज्योतिषातर्गतस्थम् | वास्तबीया भृगुसंहिता तु धोकान षट्साहसी सिटादिसाइतासमाना वर्तते । (२) गर्मसाहता विषयमतीष प्रामाणिको भट्टोपलेन बृहत्साहिता टीका समुद्भूतानि तद्वचनानि अत्र सर्वाण्युरछम्यन्ते । ( 3 ) नारदपुराण चतुविधम । एक १८ महापुराणान्तर्गतम | द्वितीयमाधुनिक- कपोरेनम २८ पुराणातर्गत मन्यन्ते वैष्णवा. तृतीयमुपपुराणान्तर्गतम्। चतुर्भ वृहमारदीय पुराणम् |