पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका । इति पुरापाद् वृहस्पतिसंहितोपलभाञ्च | तस्मादट्टादशा एव ज्योति. शास्त्र प्रवर्तका इति सिद्धम् ॥ कश्यपवचनेषु पौलिगभव्देन नारदोन पुलस्त्यस्य ग्रहणानाष्टा. दशत्वव्याघातः किन्तु निर्दिष्टनारदवचनेषु सूर्यस्यानुक्त्वा ब्रह्मा सूर्यो वसिष्ठोऽविरिति पाठान्तरं वदन्ति केचित् तचित्यम् | परामरवचनेष्वपि आचार्यपदोपादानात् पूर्वोकरीत्या वृहस्प तिरेव एवं विश्वसृग् बछैन “वामभूः सुरज्येष्ठः परमेष्ठी पिताम- हः - विधाता विखसृढ़ विधि." इत्यमरकोमा अत्र सूर्यस्योपा दानात् पुलस्त्यपोलिभयोः पार्थक्येनोपादानाच विंशतिराचार्या ज्योति शास्त्रप्रवर्तका इति निष्पनं भवति इद च मतान्तरमिति सर्व समझसम् || 1 ततय सिद्धान्त - संहिता - होरा - रूपस्कन्धत्रयात्म के ( १ ) प्यो- तिःशास्त्रे सूर्य सिद्धान्त - सोममिद्धान्त - ब्रह्मसिद्धान्त (२) – वसि -- - -- - - छसिद्धान्त ( ३ ) - लोमशसिद्धान्त ( ४ ) - व्याससिद्धान्त - भृगुसिद्धा. न्त - पराशरसिद्धान्त - पुस्तकानि मातानि । अपि च मध्यसं- - + . (१) सिद्धान्तकक्षण सहितालक्षण होरालक्षण च आर्यभटीपलघुसिद्धान्ते अतिपादितम् । (२) ब्रह्मसिद्धान्त विविधः प्रथमस्त्वयमेव मुद्रित | द्वितीयस्तु पितामहसिद्धान्त- नाना विष्णुधर्मोत्तरपुराणे प्रतिपादित सचानुपदमेव प्रकाशितो भविष्यति यक्ष सिद्धान्त- तत्त्वविवेके कमलाकर भट्टेन भृशमुपपादितः । तृतीयस्तु ब्रह्मगुप्तकृतः । अयमपि द्विविधः | नथमो ब्रह्मस्फुटासद्धान्त थतुर्वेदाचार्यपृयूद कस्वामिकृतीकासहितो द्वितीय खण्डन- खण्डलायनाम्ना प्रसिद्धो महोत्सवकृतीकासहितः । उभयमपि यथावकाश प्रका- शित भविष्यात | ( 3 ) वसिष्टसिद्धान्तोऽपि लघुवृद्धभेदेन द्विविधः | (४) लोमशसिद्धान्तो रोमकाँसदान्तचेक एवेति वृद्धा: | गणकतरडिण्यामा पृष्टेऽवोकनीयम् || L