पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ज्यौतिपसिद्धान्तसग्रहस्य “ब्रह्माऽऽचार्यो वसिष्ठोऽभिर्मनु पौलस्वलोमग्री । मरीचिरद्भिरा व्यासी नारद शौनको भृगु ॥ यवनो यवनो गर्ग कश्यपोग्य परामर । अष्टादशै गम्भीरा ज्योति शास्तप्रवर्तका ॥ सिद्धान्तसहिता होरारूपस्कन्धत्रयामकम् । वेदस्य निर्मल चतुर्ज्योति शास्तमिहोच्यते अस्य शास्तस्य सम्बन्धी वेदाङ्ग इति धाटत 1 अभिधेय च जगत शुभाशमनिरूपचम् ॥ " इति । तथा कश्यपेनोक्तम् । " सूर्य पितामहो व्यासो वसिष्ठोऽत्रि परामर । कश्यपो नारदो भर्गो मरीचिर्मनुरङ्गिरा लोमग पोलिमये यवनो यवनो भुगु । भौनकोऽष्टादशायैते ज्योति शास्तप्रवर्तका ॥” इति ॥ एवं परामरेषाप्युक्तम् । "विश्वसडनारदो व्यासो वसिष्टोऽनि परामर । सोमो यवन सूर्यस्यवन कश्यपो भृगु पुलस्त्यो मनुराचार्य पोलिय मोनकोऽङ्गिरा | गर्यो मरीचिरित्येते ज्ञेया ज्योति प्रवर्तका ॥” इति पत्र नारदवचनेषु “बह्माऽऽचार्य” इत्यनेन ब्रह्मा पितामहो पाच "ब्रह्मामभूसुरज्येष्ठ परमेष्ठी पितामह " इत्यमरकोशात । आचार्यपदेन च हृहस्पति । "देवाचार्य सुराचार्यो नीतिभो नीतिकारक । गुरुर्जीवोऽथ बागीशो वेदवेदाङ्गपारग ।। सौम्यमूर्ति सुधादृथि पीतवासा वृहस्पति "