पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ नम परमालने । ज्योतिपसिद्दान्त संग्रहस्य भूमिका । पाणिनीयशिक्षायाम् । " "छन्द पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । शिक्षा प्राण तु वेदस्य मुखं व्याकरणं स्मृतम् || ज्योतिषामयन चक्षुनिरुत योत्रमुच्यते । तस्मात् साङ्गमधोत्यैव ब्रह्मलोके महीयते ॥ » वेदाङ्गज्यौतिषे च | "वेदा हि यज्ञार्थमभिमसृत्ता कालानुपूर्वा विहिताश्च यज्ञाः । समादिद कालविधानशास्त्र यो ज्योतिष वेद स वेद यज्ञान् ॥ यथा शिखा मयूराचा नागाना मध्ययो यथा । तद्दद् वेदानशास्त्राणा ज्योतिष मूर्धिनि स्थितम् ॥ " ऋग्वेदीयचरणव्यूह परिशिष्टे शौनकेनोकम् । "लच तु चतुरो वेदा लक्षमेकं तु भारतम् लक्ष व्याकरणं प्रोक्त चतुर्लच तु ज्योतिषम् ॥ " इत्यनेन वेदाङ्गेषु चतुर्लचम्नो काम कज्योतिषशास्त्रस्य प्राधा- न्यात तदन्वेषपे प्रवृत्तेन मया नारदसंहितारो दृष्टम् ।