पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका | “सप्ताग्नितिष्युमितभाककाने १५२० भवानवे (२) कृष्ण दर्द लिलेख । गणिताभिधं व यनेन धायं गणकैविधार्यम् ॥” " पुस्तकमिदं नृसिहदेवनस्य " । सूर्यसिद्धान्तभाथस्य सिद्धान्तशिरोमणिवासनावात्तिकस्य च वर्तुर्नृसिंहदैव शस्य (२) पुस्तकं सत्पत्रा भास्करीयबीजगणितटो- कानवाबुरादिकर्षा कृष्ण दैवमेन ( २ ) लिखितं किन्तु अत्याध्यायः यस पृष्टं वा दूरे गत मे का पक्तिरपि परिष्कृता नोपलभ्यते परमाद- मंदोपादनेकेषु स्थानेषु विचकानिचिह्नान्वेष वर्तन्त इत्या- पर्यजनकम् । किन्तु पूर्वोक्त पुस्तकदय संयोगेन याथातथ्येन सशोध्य पाठान्तराणि चाधोभागे सनिवेश्य मुद्रितमिदं पुस्तकम् । अस्य संयो धने वाराणसी स्थराजकीयसंस्कृत पाठशालाया प्रधानजीतिषाध्याप- कैरिदानीं परलोकवासिभिर्महामहोपाध्यायै श्री सुधाकर द्विवेद भिर्महत् साहाय्यं कृतम् ॥ अमुमेव सोमसिद्धान्तं सोम. शौनकाय दप्तवान् शौनकः समि प्यायेति यौनक सिद्धान्तनाम्रा व्यवहरन्ति केचित् ॥ ततथास्य ब्रह्मसिद्धान्तस्य मुद्रणे समुपकान्ते एकं पुरातनमपा- तपुस्तकालये वर्तमानं पुस्तकं प्रथमत्वेन कस्पितम् द्वितीयत्वेन च वाराणसी स्थराजकीय संस्कृतपाठयालीयम शहिबलम् तु मी "' (२) महामहोपाध्यायश्रीधताया गणकतराण्यां इवलोकनीयम् ।। ( १ ) भवाळये काश्याम् । एतद्वशीया अनेक दिवसि क १५९मय विधान्ता इति तत्तद्मन्येषु प्रतिपादितम् || ( 3 ) गणकतङ्कियाँ ६० पूरे दम् ॥ -