पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः । ३८७॥ ६८ ॥ प्राग्गते: सूर्यमन्दस्य सप्तकुञ्जरपावका कौनात् कृतनखा २०४ नाग- घड्गुणाः ३६८खवियन्नव ८०० ।। भरपावकवाणाय ५३५ तथा नवहुताशनाः ३६ ॥ ६ ॥ अष्टावीभाट्रिविकृति- द्वयष्टबाणेन्दवो १५८२२३७८३८ । भोदया: प्राग्ग तेरे ते भगणैस्तु विवर्जिताः ॥ ७० ॥ पातानां भगणैर्युक्ता उदयास्तस्य कोर्त्तिताः । नक्षत्रोदयतः पूर्वं प्रत्यम्गतिरुदेति हि ॥ ७१ ॥ पश्चात् प्राग्गतिरेतस्मा- दधिकल्पोदया युगे । यौन चन्द्र भगयाः शशिमासा. प्रकीर्तिता ५३४३३३३६ ॥ ७२ ॥ दिनीकृतास्ते तिथयो १६०३००००८० भूदिनोना १५७७६१७८२८ चयक्षपाः २५०८२२५२ | अर्केन्द्रमासविश्लेष भवेत् १५६३३३६ पुत्राधिमासका. ॥७३॥ १॥ ●