पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{• ब्रह्मसिद्वान्ते अत्र चक्रकलाचन्द्र कक्षा पञ्चदशाइताः ३२४००० । व्योमकचा भवेदेषा कल्पेन्दु भगवाहता ॥ ७४ ॥ कचा ग्रहाणा सैवेह हृता चैव पृथक् पृथक् । स्वकल्पभगणैः कचग्पष्टिर्भभ्रमणं रवे ॥ ७५ ॥ स्खकक्षाव्यामभव्यासवितु मध्यमम् | सर्वेषा प्राग्गत कल्प्या भूदिनैव्यो॑ममण्डनम् ॥ ७६ ॥ एकस्य भूदिनस्यास्य कल्प्या प्रत्यग्गतिस्विह। व्यामकोटो कर्णोऽतो विषमभा ॥ ७७ ॥ छायागडू ॥ १८ ॥ छाया या मा विषुवती खदेशे स्याद्दिनार्धजा । शङ्ख. स्याधिनुषत्कर्णे। यत्र न जीयते वर्धमानो महीकर्ण स्वारिषर्जे निग्नक | अचाख्यो हौ ध्रुवौ मेरोरुपरिटान्नभ स्थितौ ॥ ७८ ॥ भूतचन्द्रान्तरं भूनिधुत्रान्तरमपि धुत्रम् । समुद्रे मध्यकचाऽस्याः चितिजस्यौ भुषाविति ॥ ८० ॥ तत्रस्या परिपश्यन्ति दक्षिणोत्तरयोर्मुने । अचानतेरभावात् स व्यनदेश इति स्मृतः ॥ ८१ अन्यत्राचगभा यावत् सावञ्चकस्य लम्वनम् 1 मैरोरभिमुखं यातुरूपर्युपरि दृश्यते ॥ ८२ ॥ भुवस्ततस्ततश्चक्र नीचैन चैस्तु नारद । निरचाभिमुवं यातुरन्यथा सहृदयं भवेत् ॥ ८३ ॥ ●