पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः । पूर्वोक्तासुदिनं त्रिंशन्नाडिकं नक्तगप्पथ | विषुवत्युदयस्थानात् प्राक्प्रत्यक् पश्चिमोत्तराः(१) ॥ ५५॥ प्रदक्षिण्येन ककुभश्चतच विनिर्दिशेत् । एवमुक्तपुरोभ्योऽयमुत्तरो मेरुरामरः ॥ ५६ ॥ सुरो दक्षिणः काष्ठा नियमो न तयोः समः । लिप्तासु चक्रतुख्यासु खते सकल यदि ॥ ५७ ।। विषुवह्निवसे भृस्ये तावतीने कुतो दियः । इति मर्यटतां यो यज्ञाति यद्यदुडून्यपि ॥ ५८ ॥ अतीत्य तरसा याति यत्प्रत्यक् प्राग्मति सा तुल्य मेातिक्रमणं तावत्या (२) स्वकतया ॥ ५६ ॥ ऊर्ध्वं तत्परिवर्तेन पौप्यान्ते भगयः स्मृतः । सर्वत्रेच्छाफलवधे प्रमाणातं च तत् फलम् ॥ १० ॥ जायेच्छामानसाम्यं दोः कोटिवयते पदम् । कर्णे, इगपदाभ्यतो विष्कम्भात् परिधिर्भवेत् ॥ ६१ ॥ हानिटद्विधिया मार्ग व्यत्ययादिष्टमिष्टनात् । युगे युः प्राग्ग तेर्भानोर्जस्य शक्रस्य चात्मन || ६२ || कुमार्किगुरुशीघ्राणां ● भगणा: सूर्यवत्सरा: ४३२०००० । (१) प्राये पाय -० १ ० १ ( 2 ) नवनिर्वा